SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख २१७ का त्वं कामिनि कथ्यतां श्रुतमुनेः कीर्त्तिः किमागम्यते ब्रह्मन् मत्प्रियसन्निभो भुवि बुधस्सम्मृग्यते सर्व्वतः । नेन्द्रः किं सच गोत्रभिद धनपतिः किं नास्त्यसैौ किन्नर : शेष: कुत्रगतरस च द्विरसनो रुद्रः पशूनां पतिः ।। ५२ ।। वाग्देवताहृदय-रञ्जन - मण्डनानि मन्दार - पुष्प-मकरन्दर सोपमानि । प्रानन्दिताखिल-जनान्यमृतं वमन्ति कर्णेषु यस्य वचनानि कवीश्वराणां ॥ ५३ ॥ समन्तभद्रोऽप्यसमन्तभद्रः श्री- पूज्यपादाऽपि न पूज्यपादः । मयूरपिच्छा ऽप्य मयूरपिच्छ श्चित्रं विरुद्धोऽप्यविरुद्ध एषः ॥ ५४ ॥ एवं जिनेन्द्रोदितधर्ममुचैः प्रभावयन्तं मुनि वंश-दीपिनं । अदृश्यवृत्त्या कलिना प्रयुक्तो वधाय रोगस्तमवाप दूतवत् ।। ५५ ।। यथा खलः प्राप्य महानुभावं तमेव पश्चात्कबलीकरोति । तथा शनैस् सोऽयमनुप्रविश्य व पूर्व्वबाधे प्रतिबद्धवीर्यः ||५६ || अङ्गान्यभूवन् सकृशानि यस्य न च व्रतान्यद्भु त-वृत्त-भाजः । प्रकम्पमापद्वपुरिद्वरागान्न चित्तमावस्यक मत्यपूर्व ॥ ५७ ॥ समक्ष मागें रुचिमेष धीरो मुदं च धर्मे हृदये प्रशान्ति समादधे तद्विपरीतकारिण्यस्मिन् प्रसर्पत्यधिदेहमुच्चैः ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy