SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख श्रीचारुकीर्तिमुनिरप्रतिमप्रभाव स्तस्मादभून्निजयशोधवलीकृताशः । यस्याभवत्तपसि निष्ठुरतापशान्ति श्चित्त गुणे च गुरुता कृशता शरीरे ।। २६ ।। यस्तपोवल्लिभिर्वेल्लिताघद्रुमो वर्त्तयामास सारत्रयं भूतले । युक्तिशास्त्रादिकं च प्रकृष्टाशय शब्दविद्याम्बुधेवृद्धिकृञ्चन्द्रमाः ॥ २७ ।। यस्य यागीशिन: पादयोस्सर्वदा सङ्गिनीमिन्दिरा पश्यतश्शाङ्गिणः ।। चिन्तयेवाभवत्कृष्णता वर्मण: सान्यथा नीलता किं भवेत्तत्तनाः ॥ २८ ॥ येषां शरीराश्रयतोऽपि वातो रुजः प्रशान्तिं विततान तेषां । बल्लालराजास्थितरोगशान्तिरासीस्किलैतत्किमु भेषजेन ।। २६ ॥ मुनिर्मनीषा-बलता विचारितं समाधिभेदं समवाप्य सत्तमः । विहाय देहं विविधापदां पदं विवेश दिव्य वपुरिद्ध वैभवं ॥ ३० ॥ अस्तमायाति तस्मिन्कृतिनि यर्य मिण नाभविष्यत्तदा पण्डितयति. स्सोमः वस्तुमिथ्यातमस्तामपिहितं सर्वमुत्तमरित्यय वक्तृभिरूपाघोषि ॥ ३१ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy