SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ २१२ विन्ध्यगिरि पर्वत पर के शिलालेख तस्मिन्गते स्वर्गभुवं महर्षी दिवःपतीन्नर्तुमिव प्रकृष्टान् । तदन्वयोद्भूतमुनीश्वराणां बभूवुरित्थं भुवि सङ्घभेदाः ॥१६॥ स योगिसङ्घश्चतुरः प्रभेदानासाद्य भूयानविरुद्धवृत्तान् । बभावयं श्रीभगवान जिनेन्द्रश्चतुम्मुखानीव मिथस्समानि ॥२०॥ देव-नन्दि-सिंह-सेन-सङ्घभेदवर्त्तिनां देशभेदतः प्रबोधभाजि देवयोगिनां । वृत्ततस्लमस्ततोऽविरुद्धधर्मसंविना मध्यतः प्रसिद्ध एष नन्दिसड इत्यभूत् ॥ २१ ॥ नन्दिसङ्घ सदेशीयगणे गच्छे च पुस्तके। इंगुलेशवलिर्जीयान्मङ्गलीकृतभूतलः ।। २२ ॥ तत्र सर्वशरीरिरक्षाकृतमतिर्विजितेन्द्रिय स्सिद्धशासनबर्द्धनप्रतिलब्ध-कीर्तिकलापकः । विश्रुत-श्रुतकीर्ति-भट्टारकयतिस्समजायत प्रस्फुरद्वचनामृतांशुविनाशिताखिलहत्तमाः ।। २३ ॥ कृत्वा विनेयान्कृतकृत्यवृत्तीनिधाय तेषु श्रुतभारमुच्चैः । स्वदेहभारं च भुवि प्रशान्तस्समाधिभेदन दिवं स भेजे ॥२४॥ (द्वितीयमुख) गते गगनवाससि त्रिदिवमत्र यस्याच्छिता न वृत्तगुणसंहतिवसति केवलं तद्यशः । यमन्दमदमन्मथप्रणमदुप्रचापाञ्चल प्रतापहतिकृत्तपश्चरणभेदलब्धं भुवि ।। २५ ।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy