SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ २५१ विन्ध्यगिरि पर्वत पर के शिलालेख तदा प्रभृत्येव बुधा यमाहुराचार्यशब्दोत्तरगृद्ध पिञ्च्छं ।। १२ ॥ तस्मादभूद्योगिकुलप्रदीपो बलाकपिञ्च्छः स तपो महर्द्धिः । यदङ्गसंस्पर्शनमात्रतोऽपि वायुर्विषादीनमृतीचकार ॥ १३ ॥ समन्तभद्रोऽजनि भद्रमूर्तिस्ततः प्रणेता जिनशासनस्य । यदीयवाग्वज्रकठोरपातश्चूर्नीचकार प्रतिवादिशेलान् ॥१४॥ श्री पूज्यपादो धृतधर्मराज्यस्तता सुराधीश्वर-पूज्य. पादः। यदीयवैदुष्यगुणानिदानी वदन्ति शास्त्राणि तदुद्धतानि ॥१५॥ धृतविश्वबुद्धिरयमत्र योगिभिः कृतकृत्यभावमनुबिभ्रदुच्चकैः । जिनवद्वभूव यदनङ्गचापहृत सजिनेन्द्रबुद्धिरिति साधुवर्जितः ॥ १६ ॥ श्रीपूज्यपादमुनिरप्रतिमौषधद्धि र्जीयाद्विदेहजिनदर्शनपृतगात्रः । यत्पादधीत जलसंस्पर्शःप्रभावा कालायसं किल तदा कनकीचकार ।। १७ ।। ततः परं शास्त्रविदां मुनीना ___ मग्रेसरोऽभूदकलङ्कसूरिः। मिथ्यान्धकारस्थगिताखिलाया: प्रकाशिता यस्य वचोमयूखैः ।। १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy