SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २१० विन्ध्यगिरि पर्वत पर के शिलालेख तस्याभवञ्चरमचिजगदीश्वरस्य यो यौव्वराज्यपदसंश्रयतः प्रभूतः । श्रीगौतमोगणपतिर्भगवान्वरिष्ठः श्रेष्ठ रनुष्ठितनुतिर्मुनिभिस्स जीयात् ।। ५ ॥ तदन्वये शुद्धिमति प्रतीते समग्रशीलामलरत्नजाले । अभूद्यतीन्द्रो भुवि भद्रबाहुः पयःपयोधाविव पूर्न चन्द्रः ॥ ६॥ भद्रबाहुरग्रिमः समग्रबुद्धिसम्पदा शुद्धसिद्धशासनं सुशब्द-बन्ध-सुन्दर। इद्धवृत्तसिद्धिरत्र बद्धकर्मभित्तपो वृद्धिवर्द्धितपकीतिरुद्दधे महद्धिकः ।। ७ ।। यो भद्रबाहुः श्रुतकेवलीनां मुनीश्वराणामिह पश्चिमोऽपि । अपश्चिमोऽभूद्विदुषां विनेता सर्वश्रु तार्थप्रतिपादनेन ॥ ८॥ तदीय-शिष्योऽजनि चन्द्रगुप्तः समग्रशीलानतदेववृद्धः । विवेश यत्तीव्रतपःप्रभाव-प्रभूत-कीर्तिर्भुवनान्तराणि ॥ ६॥ तदीयवंशाकरतः प्रसिद्धादभूददोषा यतिरत्नमाला । बभौ यदन्तर्मणिवन्मुनीन्द्रस्स कुण्डकुन्दोदित-चण्ड दण्डः ॥ १० ॥ प्रभूदुमास्वातिमुनिः पवित्रे वंशे तदीये सकलार्थवेदी । सूत्रीकृत येन जिनप्रणीत शास्त्रार्थजात मुनिपुङ्गवेन ॥११॥ स प्राणिसंरक्षणसावधानो बभार योगी किल गृद्धपक्षान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy