SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख २०७ पोतो नीतो विनीतोऽद्भुतततिगतवन्नव्यभव्याचि ताङीघ्रभद्रोनिद्रस्सुमुद्रस्सततमभिनवोराजते पण्डिताय्यः॥६४॥ प्रयमथ गुरुभक्तयाकारयत्तन्निषद्यामपरगणिभिरुच्च गहिभिस्तैस्सहैव । शुभ-दिन-सुमुहूर्ते पूरितोद्घाखिलाश युगपदखिलवाद्यध्वानरत्नप्रदानः ॥६५।। इत्यात्मशक्तया निजमुक्तयेऽह द्वासोदितं शासनमेतदुर्व्या । शास्त्रोधकर्तृ-त्रयशंसनाङ्गमाचन्द्रतारा-रविमेरु जीयात्।। ६६ ।। १०६ (२५५) उपर्युक्त लेख के नीचे ( शक सं० १३३१) श्रीमत्कर्नाटदेशे जयति पुरवर गङ्गवत्याख्यमेतत् सदानोपवासव्रतरुचिरभवत्तत्र माणिक्यदेवः । बाचायी धर्मपत्नी गुणगणवसतिस्तस्य सूनुस्तयोश्च श्रीमान्मायएननामाजनि गुणमणिभाक् चन्द्रकीतैश्च शिष्यः ॥ १॥ सम्यक्तचूड़ामणियेनिसिद प्राभव्योत्तमनु स्वस्ति श्री शक वरुष १३३१ नेय विरोधिसंवत्सरद चैत्र ब ५ गु श्री गुम्मटनाथन मध्याह्नद अष्टविधार्चना निमित्तवागि बेलुगुलद गङ्गसमुद्रद करेय केलगे दानशालेय गद्दे ख २ गवनू बेलुगुलद माणिक्यनखरद हरियगौडन मग गुम्मटदेव माणिक्यदेवन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy