SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २०६ विन्ध्यगिरि पर्वत पर के शिलालेख जातावुभौ हरियणो हरिणाङ्कचारु - ऑणिक्कदेवइतिचार्जुनदेवकल्पः ॥५॥ धन्या मन्ये न सन्यासपरमविधिना नेतुमेव स्वयं स्वं धर्म कारिमर्मच्छिदमुरुसुखदं दुर्लभं वल्लभं च । शान्ताश्शान्तेन्निशान्तीकृत-सकल जनाः सूक्तिपीयूषपूरैस्तेऽमी सर्वेऽस्तदेहास्सुरपदमगमन्ध्यात-जैनेन्द्र-पादाः ॥६॥ तत्र त्रयोदशशतैश्च दशद्वयेन शाकऽब्दके परिमितेऽभवदीश्वराख्ये। माघे चतुर्दशतिथौ सितभाजिवारे स्वाती शनेस्सुरपदं पुरु पण्डितस्य ॥६१॥ प्रासीदथाभिनवपण्डितदेवसरि राशाननाच्छमुकुरीकृत कीर्तिरेषः । शिष्ये निधायनिजधर्मधुरीणभाव यत्रात्मसंस्कृतिपदेऽजनि पण्डिता>ः ॥६२॥ तथ्य मिथ्या-कदम्बं सततमपि विधित्सुळथा ताम्यसीदं तत्त्वं ताथागतत्वं तरलजनशिरोरत्नतावत्प्रधाव । जीवं भद्राणि पश्यत्युरुजगदुदितात्त्यक्तवादाभिलाषा यस्माद्भस्मीकरात्यग्निरिव भुवितरून्वादिनः पण्डितायः ॥६३॥ संसारापारवाराकर-धर-लहरी-तुल्य-शल्योत्थ-देहव्यूहे मुह्यजनानामसुखजलचरैरद्दि तानाममीषां । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy