SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख २०५ सर्वज्ञोत्तमचारुकोत्ति सुमुनेस्सम्यक्तपो-वह्निना निर्दग्धस्य चरित्रचण्डमरुतोद्धतस्य का ते गतिः ॥५४॥ पितामहपरिष्वङ्गसङ्गतैनःप्रशान्तयं । चारुकीतिवचोगङ्गालिङ्गिताङ्गो सरस्वती ॥५५॥ प्रास्यं वाणीनिवास्य हृदयमुरुदय स्वं चरित्र पवित्रं देहं शान्त्यैकगेहं सकलसुजनतागण्यमुद्भूत-पुण्य । अव्या भव्या गुणालिन्नि खिलबुधततेर्यस्य सोऽयं जगत्यां अत्यारूढ़प्रसादो जयतु चिरमय चारुकीर्त्तिव्रतीन्द्रः ।।१६।। मूढं प्रौढं दरिद्रं धनपतिमधर्म मानवं मानवन्त दुष्टं शिष्ट च दुःखान्धितमपि सुखिनं दुर्मदं धर्मशीलं । कुर्वन् सामन्तभद्रचरितमनुसरन्नम्र सामन्तभद्रं । (चतुर्थमुख) तन्वन् श्रीचारुकीत्ति जगति विजयते चन्द्रिका-चारु __ कीत्तिः ॥५॥ रे रे चार्वाक गर्व परिहर बिरुदालिं पुरैव प्रमुञ्च साख्यासङ ख्येय-राजत्परिकर-निकरादाप्तघट्टोऽसि भट्ट। पून काणाद तून त्यज निजमनिशं मानमापन्निदानं हिंसन्पुंसोऽभिशंस्यो ब्रजतियदपरान्वादिनःसिहणार्यः ॥५॥ तत्पण्डिताङ घ्रानुरता तदिलादिनाथी सम्यक्तबोध-चरणोन्नतदाननिष्ठौ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy