SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २०४ विन्ध्यगिरि पर्वत पर के शिलालेख श्रीमानेषोऽकीर्तिन्नृप इव विलसत्सालसोपानकायैः। चित्रं शीर्षेऽभिषिच्य त्रिभुवनतिलकं तं पुनस्सप्तवारान् पङ्कोन्मुक्त विधायाखिलजगदुरुपुण्यैस्तथालञ्चकार ||४|| किंवा तीराभिषेकादुतनिजयशसो निर्मलाच्छङ्कराद्रीन गोत्राद्रीन्स्फाटिकी च तितिममरगजान्दिग्गजानेष धीरः । क्षीरोदान्सप्तसिन्धूनुदरिजलधरान्शारदानागलोकं शेषाकी विदी मृतकलशमपि स्वर्धितेने न विद्मः ॥५०॥ मेरी जन्माभिषेकं सुरपतिरिव तत्तथैवात्र शैले देवस्यादर्शयन्नो परमखिलजनस्यैष सूरिबिधाय । सन्मार्ग चाधुनैनं पिहितमपि चिरं वामदृग्वाक्तमाभिनिश्शे तानि पुर्व पुरुरिव पुनरत्राकलङ्कोऽपनीय ।।५१॥ रे रे काणाद कोणं शरणमधिवस सुद्रनिद्रानिवासं मैमांसेच्छामतुच्छां त्यज निजपटुवादेषु कृच्छाशुगच्छ । बौद्धाबुद्धे विमुग्धोऽस्यपसर सहसा साङ्ख्यमार सङ्ख्ये श्रीमान्मथ्नाति वादीन्द्रगजमभयमूरिः परं वादिसिंहः॥५२॥ ऐश्वर्य वहतश्च शाश्वतमुखे धत्तश्च सर्वज्ञता बिभ्राते च गिरीशतां शिवतया श्रीचारुकीर्तीश्वरी । तत्रायं जिनभागसावजिनभाग्धीमानय मार्गणे हेमाद्रिं समधत्त मार्गणमुरुस्थेमा स हेमाचले ॥५३॥ स्फूज टि-भाल-लोचन-शिखि-ज्वालावलीढस्य ते हं हो मन्मथजीवनौषधिरभूदेषा पुरा शैलजा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy