SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख मार्गे दुर्गे निसर्गात्प्रतिभटकटुजल्पेन वादेन वापि श्रव्य काव्ये निव्ये मृदुमधुर पदैः शर्मदैर्भर्म्मदैश्च । मन्त्र तन्त्रेऽपि यन्त्रे नुतसकलकलायां च शब्दानवे वा को वान्यः कोविदोऽस्ति श्रुतमुनिमुनिवद्विश्व-विद्याविनोदः || ३८ ॥ शब्दे श्री पूज्यपादः सकल- विमत जित्तर्कतन्त्रेषुदेवः सिद्धान्ते सत्यरूपे जिन-विनिगदिते गौतमः काण्डकुन्दः । अध्यात्म वर्द्धमाना मनसिज-मधने वारिमुग्दुःखवन्हावित्येवं कीर्त्तिपात्रं श्रुतमुनिवदभूद्भूत्रये कोऽत्र कश्चित् 118011 २०२ - श्रद्धां शुद्धां प्रवृद्धां दधतमधिकृतां जैनमार्गे सुसग्र्गे सिद्धिं बुद्धेर्बुधर निव है रद्भुतामर्त्यमानां । मित्रं चित्रं चरित्रं भवचय-भयदं भव्यनव्याम्बु जानामध्ये न्यूनमेनं श्रुतमुनि मुनिपं चन्द्रमाराधयध्वं ॥ ४१ ॥ श्रोमानितोऽस्याभय चन्द्र सूरेस्तस्यानुजात [1] श्रुतकीर्त्ति E देवः । अभूज्जिनेन्द्रोदितलक्षणानामापूर्णलची कृत- चारु- वृत्तः ॥४२॥ विदित सकलवेदे वीत- चेता-विषादे विजित - निखिल - वादे विश्वविद्याविनोदे । विततचरितमो विस्फुरच्चित- प्रसादे विनुत - जिनप- पादे विश्वरतां प्रपेदे ||४३|| स श्रीमांस्तत्तनूजस्तदनु गणिपदे सन्न्यधाच्चारुकीर्त्ति : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy