SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख २०१ प्रथेोदिताऽभून्निजपादसेवाप्रमादिलो को ऽभय चन्द्र देवः ॥ ३३ ॥ जयति जिततमोऽरिस्त्यक्तदोषानुषङ्गः पदमखिल कलानपात्र - मम्भोरुहायाः । अनुगतजयपक्षश्चात्तमित्रानुकूल्य स्सततमभयचन्द्रस्सत्सभारत्नदीपः || ३४॥ तदीयतनुजश्श्रुतमुनिर्गणि पदेशस्तपोभर नियन्त्रिततनुस्स्तु तजिनेश: । ततोऽजनि जिनेन्द्रवचनास्तविषयाशस्तत स्वयशसा भूतसमस्तवसुधाश: ।। ३५॥ भव - विपिन कृशानुर्भव्य पङ्कजभानु |स्स विततममसानु स्सम्पदे कामधेनुः । भुविदुरिततमोऽरिप्रोत्थ सन्तापवारि Jain Education International श्रुतमुनिवर सुरिश्शुद्धशीला स्तनारिः ॥३६॥ चण्डोद्दण्डत्रिदण्डं परम सुख पदं पापबीजं परागावारागारोरुकार-त्रिविधमधिकृता गौरव गारव च ॥ तुल्यंभल्लान- शल्य-त्रयमतुलवपुश्शर्म्मममच्छिदं होभाषोन्मेष त्रिदोषं श्रुतमुनिमुनिपा निर्मुमोचैक एव ॥ ३७॥ प्रशिष्यगणेङ्गमा भुवितदीये प्रवर्द्धयति पूर्नकल इन्दु रिवरस्म | अनादिनिधनादि-परमागम-पयोधिमभूदभिनवश्रुतमुनि णिपदे सः ॥ ३८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy