SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ विन्ध्य गिरि पर्वत पर के शिलालेख पूर्वाणि ये दशपुरूण्यपि धारयन्ति तानौम्य भिन्नदशपूर्वधरान् समस्तान् ।। तेक्षधियः प्रोष्ठिल गणदेवी जयस्तुधर्मा विजयो विशाखः । श्रीबुद्धिलाऽन्या धृतिषेणनागौ सिद्धार्थकश्चेत्यभिधानभाजः ॥१०॥ नक्षत्रपाण्डू जयपालकंसा चार्य्यावपि श्रीद्रुमषेणकश्च । एकादशाङ्गीधरणेन रूढा ये पञ्च ते मी हृदि मे वसन्तु ॥११॥ आचार-संज्ञा-भृतोऽभवंस्ते __ लोहस्सुभद्रो जयपूर्वभद्रः । तथा यशोबाहुरमी हि मूल स्तम्भा जिनेन्द्रागमरत्नहर्म्य ॥ १२ ॥ श्रीमान्कुम्भो विनीता हलधरवसुदेवाचला मेरुधीरः सर्वज्ञः सर्वगुप्तो महिधर-धनपालीमहावीरवीरौ। इत्याद्यानेक सुरिष्वथ सुपदमुपेतेषु दीव्यत्तपस्याशास्त्राधारेषु पुण्यादजनि सजगतां काण्डकुन्दा यतीन्द्रः ॥ १३ ॥ रजोभिरस्पृष्टतमत्वमन्तर्बाह्यऽपि संव्य जयितुं यतीशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy