SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ १९६ विन्ध्यगिरि पर्वत पर के शिलालेख तस्याभवन सदसि वीरजिनस्य सिद्ध सप्तर्द्धयो गणधराः किल रुद्रसङख्याः । ये धारयन्ति शुभदर्शनबोधवृत्ते मिथ्यात्रयादपि गणान् विनिवर्त्य विश्वान् ॥४॥ इन्द्राग्निभूतीअपि बायुभूतिरकम्पनी मौर्य सुध मपुत्राः। मैत्रेयमौण्ड्यौपुनरन्धवेलः प्रभासकश्चेति तदीय संज्ञाः ॥५॥ पूर्वज्ञानिह वादिनोऽवधिजुषो धीपर्ययज्ञानिन: सेवे वैक्रियकांश्च शिक्षकयतीन्कैवल्यभाजोऽप्यमून् । इत्यग्न्यम्बुनिधित्रयोत्तरनिशानाथास्तिकायैश्शतै रुद्रोनैकशताचलैरपि मितान्सप्तैव नित्यं गणान् ॥६।। सिद्धिं गते वीरजिनेऽनुबद्ध-केवल्यभिख्यास्त्रयएव जाताः । श्रीगौतमस्ती च सुधर्मजम्बू यैः केवली वै तदिहानु बद्धं ॥७॥ जानन्ति विष्णुरपराजितनन्दिमित्रो गोवर्द्धनेन गुरुणा सह भद्रबाहः। ये पञ्चकेवलिवदप्यखिलं श्रुतेन _ शुद्धा ततोऽस्तु मम धीः श्रुतकेवलिभ्यः ॥८॥ विद्यानुवादपठने स्वयमागताभि विद्याभिरात्मचरितादमलादभिन्नाः । जोन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy