SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १८ विन्ध्यगिरि पर्वत पर के शिलालेख रजः पदं भूमितलं विहाय चचार मन्ये चतुरङ्गलं सः ॥१४॥ श्रीमानुमास्वातिरय' यतीश स्तत्वार्थसूत्र प्रकटीचकार । यन्मुक्तिमार्गाचरणोद्यतानां पाथेयमर्थ्य भवति प्रजानां।।१५।। तस्यैव शिष्योऽजनि गृद्धपिञ्छ-द्वितीयसंज्ञस्य बलाक पिछः। यत्सूक्तिरत्नानि भवन्ति लोके मुक्तयङ्गनामोहनमण्डनानि ॥ १६ ।। समन्तभद्रस्स चिराय जीयावादीभवज्राशसूक्तिजालः । यस्य . प्रभावात्सकलावनीय वन्ध्यास दुर्वादुकवा ... तयापि ॥ १७ ॥ स्यात्कार-मुद्रित-समस्त-पदार्थ-पून व्यैलोक्य-हर्म्यमखिलं स खलु व्यनक्ति। दुर्बादुकोक्तितमसा पिहितान्तरालं सामन्तभद्र-वचन-स्फुट-रत्नदीपः ।। १८ ॥ तस्यैव शिष्यशिशवकाटिरिस्तपो लतालम्बनदेहयष्टिः । संसार-वाराकर-पोतमेतत्तत्वार्थसूत्रं तदलञ्चकार ।। १६ ॥ प्रागभ्यधायि गुरुणा किल देवनन्दी बुद्ध्या पुनर्विपुल या स जिनेन्द्रबुद्धिः। श्रीपूज्यपादइति चैष बुधैः प्रचख्ये - यत्पूजितः पदयुगे वनदेवताभिः ॥ २०॥ भट्टाकलकोऽकृत सौगतादिदुर्वाक्यपङ्कस्सकलङ्कभूत । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy