SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १८४ विन्ध्यगिरि पर्वत पर के शिलालेख · कृतदिग्जैत्रविदं बरुत्ते नरसिंहचोणिपं कण्डु सन्मतिथिं गोम्मटपार्श्वनाथ जिनरं मत्तीचतुब्विंशतिप्रतिमाहमनितिवर्षे विनुतं प्रोत्साद्ददिं बिट्टनप्रतिमल्लं सवोरबेककग्गेरेयुमं कल्पान्तरं सल्विनं ॥ १८ ॥ नरसिं हहिमाद्रितदुद्धृतकलश हदक हुल्लकर जिह्निकेयानतधारागङ्गाम्बुनि नयकीति' मुनीश पादसरसीमध्ये ॥ १-६॥ ललनालीलेगे मुन्नवेन्तु कुसुमास्त्रं पुट्टिदों विष्णुगं ललितश्रीवधुविङ्गवन्ते नरसिंहक्षोणिपालङ्गवेचल देवीवधुगं परार्धचरित' पुण्याधिकं पुट्टियों बलवद्वैरिकुलान्तकं जयभुजं बल्लालभूपालकं ॥ २०॥ चिरकालं रिपुगल्गसाध्यमे निसिद्दुच्चङ्गियं मुत्ति दुर्द्धरतेजोनिधि धूलिगोटेयने कोण्डाकामदेवावनीश्वरनं सन्दोडेयक्षितीश्वरननाभण्डारमं स्त्रीयरं तुरगबातमुमं समन्टु पिडिदं बल्लालभूपालकं ॥ २१ ॥ स्वस्ति श्रीमन्नकिर्ति सिद्धान्तचक्रवर्त्तिगल गुडुं श्रीमन्महाप्रधानं सर्व्वाधिकारि हिरियभण्डारि हुल्लय्यङ्गलु श्रीमत्प्रताप चक्रवर्त्ति वीरबल्लालदेवर कय्यलु गोम्मटदेवर पार्श्वदेवर चतुर्व्विशति तीर्थकर र अष्टविधार्चनेगं रिषियराहारदानक बेडिकण्डु सवर बेक्ककग्गेरेय बिह दत्ति ॥ परमागमवारिधिहिमकिरणं राद्धान्तचक्रिनय कीर्त्तियमी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy