SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख १८३ भुवनं बपिनसे गोवि. न्दवाडियं बेडिदं जिनार्चन लुब्धं ॥१२॥ गोम्मटमेने मुनिसमुदायं मनदोल्मेचि मेचि बिच्चलिसुत्तुं । गोम्मटदेवर पूजेग दं मुददि बिट्टनल्ते धीरोदात्त ॥१३॥ प्रकर ॥ आदियागिप्प्दाहतसमयके मूलसङ्घकाण्डकु दान्वयं बादु वेडदं बलेयिपुदल्लिय देसिगगणद पुस्तकगच्छद । बोधविभवद कुकुटासनमलधारि देवर शिष्यरेनिप पेम्पिङ्गादमेसेदिर्प शुभचन्द्रसिद्धान्तदेवर गु९ गङ्गचमूपति ॥१४॥ गङ्गवाडिय वस दिगले नितोलवनितुमं तानेरदे पासयिसिदं गङ्गवाडिय गोम्मटदेवग्गे सुत्तालयमनेय्दे माडिसिदं। गङ्गवाडिय तिगुलरं बेङ्कोण्डु वीरगङ्गङ्गे निमिच्चि कोट्ट गङ्गराजनामुन्निन गङ्गर रायङ्ग नूमडि धन्यनल्ते ॥ १५ ॥ धर्मस्यैव बलाल्लोको जयत्यखिल विद्विषः । प्रारोपयतु तत्रैव सर्वोऽपि गुणमुत्तमं ।।१६।। श्रीमज्जैनवचोब्धिवर्द्धनविधुःसाहित्यविद्यानिधिस्सर्पदर्पकहस्तिमस्तकलु ठत्प्रोत्कण्ठकण्ठीरवः । स श्रीमान् गुणचन्द्रदेवतनयस्सौजन्यजन्यावनिस्स्थेयात् श्रीनयकीर्तिदेवमुनिपस्सिद्धान्तचक्रेश्वरः ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy