SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ १८० विन्ध्यगिरि पर्वत पर के शिलालेख ८० ( २४०) गोम्मटेश्वर-द्वार के दाहिनी तरफ़ एक पाषाण पर (लगभग शक सं० ११०० ) श्रीमत्परमगम्भीरस्याद्वादामोघलान्छनम् । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥१॥ भद्रमस्तु जिनशासनाय सम्पद्यतां प्रतिविधानहेतवे । धन्यवादि मदहस्तिमस्तकस्फाटनाय घटने पटोयसे ॥२॥ नमोऽस्तु ॥ जगत्रितयनाथाय नमो जन्मप्रमाथिने । नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये ॥३॥ नमो जिनाय ॥ स्वस्ति समधिगतपञ्चमहाशब्दमहामण्डलेश्वरं । द्वारवती पुरवराधीश्वरं । यादव-कुलाम्बर-धुमणि । सम्यक्तवचूडामणि । मलपरोल गण्डाद्यनेकनामावलीसमालङ्कतरप्प श्रीमन्महामण्डलेश्वरं । त्रिभुवनमल्ल तलकाडुगोण्ड भुजबलवीर-गङ्गविष्णु-वर्द्धन-होयसलदेवर विजयराज्यमुत्तरोत्तराभिवृद्धि-प्रवर्द्धमानमाचन्द्राक्र्कतारं सलुत्तमिरे तत्पाद पद्मोपजीवि ।। वृत्त ।। जनता धारनुदारनन्यवनितादूरं वचस्सुन्दरी घनवृत्तस्तनहारनुपरणधीरं मारनेनेन्दपै । जनकं तानेने माकणब्बे विबुधप्रख्यातधर्मप्रयुक्तनिकामात्तचरित्रे तायेनलिदेनेच महाधन्यनो॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy