SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख १८१ कन्द ॥ वित्रस्तमलं बुधजन मित्रं द्विजकुलपवित्रनेचं जगदोल । पात्रं रिपुकुलकन्द-खनित्रं कौण्डिन्यगोत्रनमल चरित्रं ॥५॥ मनुचरितनेचिगाङ्कन मनेयोल मुनिजनसमूहमुं बुधजनमुं । जिनपूजने जिनवन्दने जिनमहिमेगलावकालमुं शोभिसुगुं ॥६।। उत्तमगुणततिवनितावृत्तियनोलकोण्डुदेन्दु जगमेल्लं कय्येत्तुविनममलगुणस म्पत्तिगे जगदोलगे पाचिकब्बेये नोन्तल ॥७॥ वचन ।। अन्तेनिसिद् एचिराजन पाचिकब्बेय पुत्रनखिलतीर्थ करपरमदेव - परमचरिताकर्ननोदीन - विपुलपुलकपरिकलितबारबाणनुमसमसमररसरसिक-रिपुनृपकलापावलेपलो लुपकृपाणनुवाहाराभयभैषज्यशास्त्रदानविनोदनुं सकललोक शोकापनोदनुं ॥ वृत्त । वजं वज्रभृतो हलं हलभृतश्चक्रं तथा चक्रिण शक्तिश्शक्तिधरस्य गाण्डिवधनुर्गाण्डीवकोदण्डिनः । यस्तद्वद्वितनोति विष्णुनृपतेः कार्य कथं मादृशै गङ्गो गङ्गतरङ्गरञ्जितयशोराशिस्स वण्र्यो भवेत् ॥८॥ वचन ।। अन्तेनिप श्रीमन्महाप्रधानं दण्डनायकं द्रोहघरट्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy