SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख परितृप्त . परमाह्लाद परममङ्गलीभूत षड्दर्शनसंरक्षयविचक्षणोपाय विद्वद्गरिष्ठदुष्टदुप्तजनमदविभजन महिशूर धराधिनाथरप्प दोडकृष्णराजबडेयरैयनवरु ॥ मत्तं ॥ वृत्त ।। जनताधारनुदारसत्यमदयं सत्कीर्तिकान्ताजयं विनयं धर्मसदाश्रयं सुखचयं तेजः प्रतापोदयं । जननाथं वरकृष्णभूवरलमत्प्रख्यातचन्द्रोदयं घनपुण्यान्वितक्षत्रियाण्म पडेदं सद्धर्मसम्पत्तियं ॥२॥ कन्द ॥ श्रामबॅल्गुलदचल दि सोमार्कर जरिव देवगोमटजिनपन । श्रीमुखववलोकिसलोड नामोदवु पुट्टि हरुषभाजननुसुर्द ॥३॥ वचन ॥ पार्थिव कुलपवित्रनुं कृष्णराजपुङ्गवर्नु बेलुगुलद * जिनधर्मके बिटन्थ प्रामाधिग्रामभूमिगल । आईनहल्लियुं । होसहल्लियुं । जिननाथपुरं । वस्तियग्राममुं । राचनहल्लियुं । उत्तनहल्लियु । जिननहल्लियुं । कोप्पलुगल वेरसु कसबे-बेलुगुलसमेतं । सप्तसमुद्रमुल्लन्नेवर सप्तपरमस्था. नाधिपतियप्प गोम्मटस्वामियवर पूजोत्सवङ्गल पुण्यसमृद्धिसम्प्राप्त्यनिमित्त्यर्थवागियुं । अब्जाब्जमित्रर - साक्षिपूर्वकं सर्वमान्यवागि दयपालिसियु मत्त । कन्द ।। चिगदेवराजकल्या णिय भागदोलिप अन्नछत्रादिगलिगे । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy