SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख श्रीगुम्मटेश्वर सनातनभागहेतो मोत्तम बेलुगुलाख्यमदत्तधीरः ॥ २४ ॥ शुभकृति वत्सरे जयति कार्त्तिकमासि तिथौ । मुरमथनस्य पुष्टिमुपजग्मुषि शीतरुचौ ||२५|| सदुपवनं स्वनिर्मित नवीन तटाकयुतम् । सचिवकुलामणी र दिततीर्थवरं मुदितः || २६ || इरुगपदण्डाधीश्वर विमलयशः कलमत्रर्द्धन क्षेत्रं । आचन्द्रतारकमिदं बेलुगुलतीर्थ प्रकाशतामतुलं ॥२७ ।। दानपालनयेार्मध्ये दानात्योऽनुपालनं । दानात्स्वर्गमवाप्नोति पालनादच्युतं पदं ||२८|| स्वदत्तां परदत्तां वा यो हरेश्च वसुन्धरां । षष्टिवर्षसहस्राणि विष्टायां जायते क्रिमिः ||२|| मङ्गल महा श्री श्री श्री श्री ॥ १६५ ८३ (२४८) नं० ८२ के पश्चिम की ओर मण्डप में एक स्तम्भ पर ( शक सं० १६२१ ) श्रीमत्परमगम्भीरस्याद्वादामावलाञ्छनं । जीयात्त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ १ ॥ स्वति श्री विजयाभ्युदय शालिवाहन शकवर्ष १६२९ ने सलुव शोभकृत् संवत्सरद कार्त्तिक व १३ गुरुवारदल्लु श्रीमन् महाराजाधिराज राजपरमेश्वर कर्नाटकराज्याभिषवथ * लेख के नीचे का नोट देखा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy