SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख स्वच्छात्मकस्तुहिनदीधितिरङ्गनाना ___मव्याजमाननरुचिं कबलीकराति ॥ १६ ॥ यत्पादाब्जरजःकणा प्रसुवते भक्त्या नतानां भुवं यत्कारुण्यकटाक्षकान्तिलहरी प्रक्षालयत्याशय । मोहाहङ्करणं क्षिणोति विमला यद्वैखरीमोखरी वन्द्यः कस्य न माननीयमहिमा श्रोपण्डितार्यो यतिः ॥२०॥ मन्दारद्रुममञ्जरीमधुझरीमजुस्फुरन्माधुरीप्रौढाहङ्कतिरूढिपाटवपरीपाटो काटी भटः । नृत्यद्रुद्रकपर्दगर्तविलुठत्स्वोककल्लोलिनीसल्लापी खलु पण्डिताय॑यमिनो व्याख्यानकोलाहलः || २१ ।। कारुण्यप्रथमावतारसरणिश्शान्तेन्निशान्तं स्थिरं वैदुष्यस्य तपःफलं सुजनतासौभाग्यभाग्योदयः । कन्दर्पद्विरदेन्द्रपञ्चवदनः काव्यामृतानां खनिज्जैनाध्वाम्बरभास्करश्श्रुतमुनिर्जागर्ति नम्रातिजित् ।। २२ ।। युक्तयागमानव विलोलनमन्दराद्रि श्शब्दागमाम्बुरुहकाननबालसूर्यः । शुद्धाशयः प्रतिदिनं परमागमेन संवर्द्धते अतमुनिठतिसार्वभौमः ॥ २३ ॥ तत्सन्निधौ बेलुगुले जगदप्रातीर्थे श्रीमानसाविरुगपाहृय दण्डनाथः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy