SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख गाढालिङ्गन सान्द्रसम्भव सुखप्रोद्भूतरे रामावलिः साहस्रों रसनामधात्तवगुणान् स्तोतुं कृतार्थः फणी ॥ १४ ॥ आहारसम्पदभयार्पणमैाषधं च हिंसा नृतान्यवनिताव्यसनं स चौर्य ( पूर्वमुख ) शास्त्रं च तस्य समजायत नित्यदानम् । मूर्च्छा च देशवशतोऽस्य बभूव दूरे ।। १५ ।। दानं चास्य सुपात्र एवं करुणा दीनेषु दृष्टिर्जिने भक्तिर्द्धर्म्मपथे जिनेन्द्रयशसामाकर्त्तनेषु श्रुती । जिह्वा तद्गुणकीर्त्तनेषु वपुषस्सैाख्यं च तद्वन्दने घ्राणं तच्चरणाब्जसौरभभरे सर्व्वे च तत्सेवने ।। १६ ।। यिरुगपदण्डनाथयशसा धवले भुवने मलिनिमसोस्तवः परमधीरदृशां चिकुरे । वहति च तस्य बाहुपरिघे धरणीवलयं परमितरीतराक्रम - कथापि च तत्कुचयोः ॥ १७ ॥ कन्नैर्व्विस्मृत कुण्डलैर तिलकासङ्गर्ललाटस्थलैराकीनैरलकैः पयोधरतटेर स्पृष्टमुक्तागुणैः । बिम्बोष्ठैरपि वैरिराजसुदृशस्ताम्बूलरागोज्झितै र्थ्यस्य स्फारतरं प्रतापमसकृद् व्याकुर्व्वते सर्व्वतः ॥ १८ ॥ यत्कीर्त्तिभिरसुरधुनी परिलङ्घिनीभि Jain Education International १६३ धैते चिराय निजबिम्बगते कलङ्क । For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy