SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख इरुगपदण्डाधिपतिस्तस्यावरजस्समस्तगुणशाली । यस्य यशश्चन्द्रिकया मीलन्ति दिवाप्यरातिमुखपद्माः॥६॥ वृत्त । ब्रह्मन् भाललिपि प्रमाञ्जय न चेद ब्रह्मत्व हानिर्भवेदन्यां कल्पय कालराजनगरी तद्वैरिपृथ्वोभृतां । वेताल ब्रज वर्द्धयोदरततिं पानाय नव्यासृजां युद्धायोद्धतशात्रवैर इरुगपक्ष्माप: प्रकोपोऽभवत् ॥१०॥ यात्रायां ध्वजिनीपतेरिरुगपक्ष्मापस्य धाटीधटद्घोटोघोरखुरप्रहारततिभिः प्रोद्धतधूलिव्रजैः । रुद्धे भानुकरेऽगमहिपुकराम्भोजं च संकोचनम् (पश्चिम मुख ) प्रापत्कीर्त्तिकुमुदती विकसनं दीप्तः प्रतापानलः ॥ ११ ॥ यात्रायामिरुगेश्वरेण सहसा शून्यारिसौधाङ्गणप्रोल्लास द्विधुकान्तकान्तशकले गच्छदद्वनेभाधिपः । हत्वा स्वप्रतिमां प्रतिद्विपमिति छिन्नैकदन्तस्तदा त्राहि त्राहि गजाननेति बहुधा वेताल वृन्दैस्स्तुतः ।। १२ ॥ को धात्रा लिखितं ललाटफलके वन प्रमाष्टु क्षमा वार्ता धूर्त्तवचोमयीमिति वयं वार्तान्न मन्यामहे । यद् धात्र्यामिरुगेन्द्रदण्डनृपती सजातमात्रे प्रियो निश्श्रीरप्यधिकश्रियाघटि रिपुस्सश्रीरपश्रीकृतः ।। १३ ।। यद् बाहाविरुगेन्द्रदण्डनृपतेर्बिभ्रत्यनन्ताधुरं शेषाधीशफणागणे नियमिता सस्वाङ्गनायास्सदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy