SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ १ ॥ श्रीबुक्करायस्य बभूव मन्त्री श्रोबैचदण्डेश्वरनामधेयः । नीतियदीया निखिलाभिनन्द्या निश्शेषयामास विपक्ष लोकम् ॥२॥ दानं चेत्कथयामि लुब्धपदवी गाहेत सन्तानको वैदग्धिं यदि सा बृहस्पतिकथा कुत्रापि संलीयते । शान्ति चेदनपायिनी जडतया स्पृश्येत सर्व सहा स्तोत्रं बैचपदण्डनेतुरवनी शक्यं कवीनां कथं ॥ ३॥ . तस्मादजायन्त जगद्जयन्तः पुत्रास्त्रयो भूषितचारुशीलाः। यैठभूषितो जायत मध्यलोको रत्नस्त्रिभिज्जैन इवापवर्गः॥४॥ इरुगपदण्डनाथमथ बुक्कणमप्यनुजा स्वमहिमसम्पदाविरचयन् सुतरां प्रथिती । प्रतिभटकामिनीपृथुपयोधरहारहरो महितगुणोऽभवद् जगति मङ्गपदण्डपतिः ॥ ५॥ दाक्षिण्यप्रथमास्पदं सुचरितस्यैकाश्रयस्सत्यवागाधारस्सततं वदान्यपदवीसञ्चारजङ्घालकः । धर्मोपनतरुः क्षमाकुलगृहं सौजन्यसङ्केतभूः कीर्ति मङ्गपदण्डपोऽयमतनोज्जैनागमानुव्रतः ॥ ६ ॥ जानकीत्यभवदस्य गेहिनी चारुशीलगुणभूषणोज्वला । जानकीव तनुवृत्त-मध्यमा राघवस्य रमणीयतेजसः ॥ ७ ॥ प्रास्तां तयोरस्तमितारिवग्रौ पुत्री पवित्रीकृतधर्ममार्गी। जायानभूत्तत्र जगद्विजेता भव्याग्रणी बैचपदण्डनाथः ।।८।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy