SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख १०७ स्तं वाचार्चत चन्द्रकीर्ति-गणिनं चन्द्राभ-कीर्ति बुधाः ॥३२॥ सद्धर्म-कर्म-प्रकृति प्रणामाद्यस्योग्र-कर्म-प्रकृति-प्रमोक्षः। तन्नाग्नि कर्म-प्रकृतिन्नमामो भट्टारकं दृष्ट-कृतान्त-पारम् ॥३३॥ अपि स्व-वाग्व्यस्त-समस्त-विद्यस्त्रविद्य-शब्देऽप्यनुमन्यमानः । श्रीपालदेवः प्रतिपालनीयस्सतां यतस्तत्व-विवेचनी धीः ॥३४॥ तीर्थ श्रीमतिसागरी गुरुरिला-चक्रं चकार स्फुरज्ज्योतिः पीत-तमर्पयः-प्रविततिः पूतं प्रभूताशयः । यस्माद्भू रि-परार्द्धव-पावन-गुण-श्रीवर्द्धमानोल्लसद्रत्नोत्पत्तिरिला-तलाधिप-शिरश्शृङ्गारकारिण्यभूत् ॥३५।। यत्राभियोक्तरि लघुल्ल घु-धाम-सोम-सौम्याङ्गभृत्स च भवत्यपि भूति-भूमिः । विद्या-धनजय-पदं विशदंदधानो जिष्णु:स एव हि महा मुनिहेमसेनः ॥३६।। चूण्णि ॥ यस्यायमवनिपति-परिषदि निग्रह-मही-निपात-भीतिदुस्थ-दुग्गर्व-पर्वतारूढ़-प्रतिवादिलोकः प्रतिज्ञाश्लोकः ।। तक्के व्याकरणे कृत-श्रमतया धीमत्तयाप्युद्धता मध्यस्थेषु मनीषिषु तितिभृतामले मया स्पर्द्धया । यः कश्चित्प्रतिवक्ति तस्य विदुषो वाग्मेय-भङ्ग परं कुर्वेऽवश्यमिति प्रतीहि नृपतेहे हैमसेनं मतं ॥३०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy