SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १०६ चन्द्रगिरि पर्वत पर के शिलालेख नुद्दिश्योंद्धत-चेतसा विमलचन्द्राशाम्बरेणादरात् ॥२६॥ दुरित-प्रह-निग्रहाद्भयं यदि भो भूरि-नरेन्द्र-वन्दितम् । ननु तेन हि भव्यदेहिनो भजतश्श्रीमुनिमिन्द्रनन्दिनम् ॥२७॥ घट-वाद-घटा-कोटि-कोविदः कोविदां प्रवाक । परवादिमल्ल-देवा देव एव न संशयः ॥२८॥ चूर्णिं ॥ येनेयमात्म-नामधेय-निरुक्तिरुक्तानाम पृष्टवन्तं कृष्णराजं प्रति ॥ गृहीत-पक्षादितरः परस्स्यात्तद्वादिनस्ते परवादिनस्स्युः । तेषां हि मल्लः परवादिमल्लस्तन्नाममन्नाम वदन्तिसन्तः ॥२६॥ प्राचार्य्यवर्यो यतिरार्यदेवो राद्धान्त-कर्ता ध्रियतां स मूनि । यस्स्वर्ग-यानोत्सव-सीनि कायोत्सर्गस्थितः कायमुदुत्ससज ॥३०॥ श्रवण-कृत-तृणोऽसौ संयमं ज्ञातु-कामैः शयन-विहित-वेला-सुप्त-लुप्तावधानः । श्रुतिमरभसवृत्योन्मृज्य पिच्छेन शिश्ये किल मृदु-परिवृत्या दत्त-तत्कोट-वा॥३१॥ विश्व यश्श्रुत-बिन्दुनावरुरुधे भावं कुशाग्रीयया बुध्येवाति-महीयसा प्रवचसा बद्धं गणाधीश्वरैः । शिष्यान्प्रत्यनुकम्पया कृशमतीनेदं युगीनान्सुगी Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy