SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख वक्रग्रीव-महामुने-ईश-शत-प्रोवोऽप्यहीन्द्रो यथा-- जातं स्तोतुमलं वचोबलमसौ किं भग्न-वाग्मि-ब्रजं । योऽसौ शासन-देवता-बहुमतो हो-वक्त्र-वादि ग्रह-- प्रोवोऽस्मिन्नथ-शब्द-वाच्यमवदद्मासान्समासेन षट् ॥१०॥ नवस्तोत्रं तत्र प्रसरति कवीन्द्राः कथमपि प्रणामं वज्रादी रचयत परन्नन्दिनि मुनौ । नवस्तोत्रं येन व्यरचि सकलाहत्प्रवचनप्रपञ्चान्तर्भाव-प्रवण-वर-सन्दर्भ सुभगं ।। ११ ॥ महिमा स पात्रकेसरिगुरोः परं भवति यस्य भक्तयासीत् पद्मावती सहाया त्रिलक्षण-कदर्थनं कत्तु ॥ १२ ॥ सुमति-देवममुं स्तुतयेन वस्सुमति-सप्तकमाप्ततयाकृतं । परिहृतापथ-तत्त्व-पथाथिनांसुमति-कोटि-विवर्तिभवार्ति हृत् ।। १३ ॥ उद्देत्य सम्यग्दिशि दक्षिणस्यां कुमारसेनेा मुनिरस्तमापत्। तत्रैव चित्रं जगदेक-भानोस्तिष्ठत्यसो तस्य तथा प्रकाशः ॥१४॥ धर्मार्थकामपरिनिवृतिचारुचिन्तश्चिन्तामणिःप्रतिनिकेतम कारियेन। स स्तूयते सरससौख्यभुजा-सुजातश्चिन्तामणिर्मुनिवृषा न कथं जनेन ॥१५॥ चूडामणिः कवीनां चूड़ामणि-नाम-सेव्य-काव्य-कविः । श्रीवर्द्धदेव एव हि कृतपुण्यः कीर्तिमाहर्तु ।।१६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy