SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १०४ चन्द्रगिरि पर्वत पर के शिलालेख चूर्णि ॥ य एवमुपश्लोकिता दण्डिना ॥ जह्रोः कन्यां जटाग्रेण बभार परमेश्वरः । श्रीबर्द्धदेव सन्धत्से जिह्वाग्रेण सरस्वतीं ॥१७॥ पुष्पास्त्रस्य जयो गणस्य चरणम्भूभृच्छिखा-घहनं पद्भ्यामस्तु महेश्वरस्तदपिन प्राप्तुं तुलामीश्वरः । यस्याखण्ड-कलावतोऽष्ट-विलसदिक्पाल-मौलि-स्खलत्-- कीति स्वस्सरिता महेश्वर इह स्तुत्य स्स कैस्स्यान्मुनिः ॥१८॥ यस्सप्तति-महा-वादान् जिगायान्यानथामितान् । ब्रह्मरक्षोऽर्चितस्सोऽयो महेश्वर-मुनीश्वरः ॥१६॥ तारा येन विनिर्जिता घट-कुटी-गूढावतारा समं बौद्धर्यो धृत-पीठ-पीडित-कुहग्देवात्त-सेवाञ्जलिः । प्रायश्चित्तमिवाङघ्रि-वारिज-रज-स्नानं च यस्याचरत् दोषाणां सुगतस्स कस्य विषयो देवाकलङ्कःकृती ॥२०॥ चूर्णि ॥ यस्येदमात्मनोऽनन्य-सामान्य-निरवद्य-विद्या-विभवोपवर्णनमाकर्ण्यते । राजन्साहसतुङ्ग सन्ति वहवः श्वेतातपत्रा नृपाः किन्तुत्वत्सदृशा रणे विजयिनस्त्यागोन्नता दुल्लभाः। त्वद्वत्सन्ति बुधा न सन्ति कवयो वादीश्वरा वाग्मिनो नाना-शास्त्र-विचारचातुरधियः काले कला मद्विधाः ॥२१॥ नमो मलिषेण-मलधारि-देवाय ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy