SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख लोबरनदटलेव सिङ्गिमय्यनुदारं ॥३५॥ वृत्त ॥ जिनपतिभक्तनिष्टजनवत्सलनाश्रितकल्पभूरुहं मुनिचरणाम्बुजातयुगभृङ्गनुदारननूनदानि मत्तिन पुरुषगर्गे पोलिसुबडार्दोरेयेम्बिनेगं नेगल्दनीमनुज निधाननेन्दु पोगल्गुं धरे पेग्गडे सिङ्गिमय्यन ॥३६।। जिनधमाम्बरतिग्मरोचि सुचरित्रं भव्यवंशोत्तमं सिष्टनिधान मन्त्रिचिन्तामणि बुधविनुतं गोत्रवंशाम्बराक । वनिताचित्तप्रियं निर्मलननुपमनत्युत्तमं कूरे कूर्प विनयाम्भोराशि विद्यानिधि गुणनिलयं धात्रियोल्सिङ्गिमय्यं ।। ॥ ३७ ॥ कन्द ॥ श्रीयादेवि गुणामणि यी युगदोलु दानधर्मचिन्तामणि भूदेविय कोन्ती देविय दोरेयन्न सिङ्गिमय्यन वधुव ।। ३८ ॥ स्वस्त्यनवरतपरमकल्याणाभ्युदयसतसहस्रफलभोगभागिनि द्वितीयलक्ष्मीसमानेयुं । सकलकलागमानूनेयुं विवेकैकबृहस्पतियु मुनिजनविनेयजनविनीतेयु पतिव्रताप्रभावप्रसिद्धसीतेयु सम्यक्त चूड़ामणियु उदृत्तस वतिगन्धवारणेयु आहाराभयभैषज्यशास्त्र दानविनोदेयु अप्प श्रीमद्विष्णुवर्द्धन-पोयसलदेवर पिरियरसिपट्टमहादेवि शान्तलदेवियश्रीबेल्गोलतीर्थदोल सवतिगन्धवारण जिनालयमं माडिसियिदक्केदेवतापूजेगं रिषिसमुदायक्काहारदानक जीर्णोद्धारकं कल्कणिनाड मोटेनविलेयुमं गङ्गसमुद्रद नडुबयल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy