SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख कन्द ॥ बलदेव-दण्डनायक नलङध्य-भुजबल-पराक्रमं मनुचरितं । जलनिधिवेष्टितधात्रीतलदोलु समनारो मन्त्रिचूड़ामणियोलु ॥३४॥ श्रीमत् बारुकीर्तिदेवर गुड लेखकबाकिमय्य बरद बिरुदरू वारि-मुखतिलक गङ्गाचारिय तम्म कांवाचारि कण्डरिसिद। (उत्तर मुख) स्वस्त्यनवरतप्रबलरिपुबलविषमसमरावनिमहामहारिसंहारकरणकारण । प्रचण्डदण्डनायकमुखदर्पण । कथकमागधपुण्यपाठककविगमकिवादिवाग्मिजनतादारिद्रसन्तर्पण । जिनसमयमहागगनशोभाकरदिवाकर । सकलमुनिजननिरन्तरदान. गुणाश्रयश्रेयांस । सरस्वतीकर्णावतंस । गोत्रपवित्र। पराङ्गनापुत्र । बन्धुजनमनोरञ्जन । दुरितप्रभजन । क्रोधलोभानृतभयमानमदविदूर। गुत्तचारुदत्तजीमूतवाहनसमानपरोपकारोदार। पापविदूर। जिनधभनिर्मल। भव्यजनवत्सल । जिनगन्धोदकपवित्रीकृतोत्तमाङ्गन् । अनुपमगुणगणोत्तुङ्ग । मुनिचरणसरसिरुहभृङ्ग । पण्डितमण्डलोपुण्डरीकवनप्रसङ्ग । जिनधर्मकथाकथनप्रमोदनु। आहाराभयभैषज्यशास्त्रदानविनादनुमप्प श्रीमत् बलदेव दण्डनायकनेने नेगल्द ।। श्रा बलदेव मृगशावेक्षणे यनिप बाचिकब्बेगव खिलोवझे-बन्धु पुट्टिदं गुणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy