SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख ७६ सिद्धान्ताम्बुधिवर्द्धनो विजयतेऽपूर्वप्रभाचन्द्रमाः ॥४४॥ संसाराम्भोधिमध्योत्तरणकरणयानरत्नत्रयेशः । सम्यग्जैनागमाान्वित विमलमतिःश्रीप्रभाचन्द्रयोगी॥४५॥ सकलजनविनूतं चारुबोधत्रिनेत्रं सुकरकविनिवासं भारतीनृयरङ्गम् । प्रकटितनिजकीर्ति दिव्यकान्तामनोज सकलगुणगणेन्द्र श्राप्रभाचन्द्रदेवं ॥ ४६॥ तत्सधर्मर ।। गणधररं श्रुतदाल चारण-रिषयरनमलचरितदोल योगिजनाप्रणिगणेयेनदे मिक्करनेणेयेम्बुदे वीरन्दसैद्धान्तिकरोल ।। ४७ ।। हरिहर हिरण्यगर्भरनुरवणियिं गेल्द कामनं दीप्ततपोभरदिन्दुरिपिदरेने बि-~त्तरिसदरा/रणन्दिसैद्धान्तिकरं ।। ४८ ॥ यन्मूर्तिर्जगतां जनस्य नयने कर्पूरपूरायते । यत्कीर्तिः ककुभां श्रियः कचभरे मल्लीलतान्तायते ॥ ........ । जेजीयाद्भुविवीरणन्दिमुनिपी राद्धान्तचक्राधिपः ।।४।। वैदग्धश्रीवधूटीपतिरत्नगुणालङ्कतिम्मघचन्द्रविद्यस्यात्मजातो मदनमहिभृतो भेदने वजपातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy