SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ७८ चन्द्रगिरि पर्वत पर के शिलालेख दने पो पो वादि पोगेन्दु लिवुदु शुभकीर्त्तिद्धकीर्त्ति प्रघेोषं । । ३-८॥ वितथोक्तियल्तजंपशुपतिसाङ्गयेनिप्प मूरुं शुभकीर्त्ति - प्रतिसन्निधियोल नाम ---- चितचरितरेतेोडईडितरवादिगललवे || ४० ॥ सिङ्गद सरमं केल्द म तङ्गजदन्तलुकि बलुकलल्लदे सभेयोलू | पोङ्गि शुभकीर्ति-मुनिपनो लेङ्गल नुडियल्के वादिगल्गेन्तेरदेये ॥ ४१ ॥ पो सावुदु वादि वृथा - यासं विबुधोपहासमनुमनाप -- न्यासं निन्नीतेथे -- - वासं संदपुदेवादिवाङ्कुशनालू ॥ ४२ ॥ गङ्गण्णन लिखित || सेवणुबल्लरदेव रूवारिरामाजन मग दासाज कण्डरिसिद || ( उत्तरमुख) त्रैविद्ययोगीश्वरमेघचन्द्रस्याभूत्प्रभाचन्द्र मुनिस्सुशिष्यः । शुम्भद्रताम्भोनिधिपूर्णचन्द्रो निद्धू तदण्डत्रितयो विशल्यः । ४३ । त्रैविद्योत्तम मेघचन्द्रसुतपः पीयूषवारा सिजः सम्पूर्णाक्षयवृत्तनिर्म्मलतनुः पुष्यनुधानन्दनः । त्रैलोक्यप्रसरद्यशः शुचिरुचिः यः प्रार्थपोषागमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy