SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख ७३ गायन्त्युच्चैदिगन्ते त्रिदशयुवतयः प्रीतिरागानुबन्धात् सोऽयं जीयात्प्रमादप्रकरमहिधराभीलदम्भोलिदण्डः ॥१२॥ श्रीगोल्लाचार्य्यनामा समजनि मुनिपश्शुद्धरत्नत्रयात्मा सिद्धात्माद्यर्थ-साथ-प्रकटनपटु-सिद्धान्त शास्त्राब्धि-वीचीसङ्घातक्षालिताहः प्रमदमदकलालीढबुद्धिप्रभावः जीयाद्भपाल-मौलि-धुमणि-विदलिताच बब्जलक्ष्मी विलासः ॥ १३ ॥ वीरान्दविबुधेन्द्रसन्ततौ नूत्नचन्दिलनरेन्द्रवंशचूडामणिः प्रथितगालदेशभूपालकः किमपि कारणेन सः॥१४।। श्रीमत्वैकाल्ययोगी समजनि महिकाकायलग्नातनुत्र यस्याभूवृष्टिधारा निशित-शर-गणा ग्रीष्ममार्तण्डबिम्बं । चक्रसद्वृत्तचापाकलितयतिवरस्याघशत्रून्विजेतुं गोल्लाचार्यस्य शिष्यस्सजयतु भुवने भव्यसत्करवेन्दुः ॥१५॥ गङ्गण्णन लिखित (दक्षिणमुख) तपस्सामर्थ्यता यस्य छात्रोऽभूद्ब्रह्मराक्षसः । यस्य स्मरणमात्रेण मुञ्चन्ति च महाग्रहाः ॥१६॥ प्राज्याज्यतां गत लोके करजस्य हि तैलकं । तपस्सामर्थ्यतस्तस्य तपः किं वर्णितुंक्षमं ॥ १७ ॥ त्रैकाल्य-योगि-यतिपान-विनेयरत्नस्सिद्धान्तवाद्धिपरिवर्द्धनपूर्णचन्द्रः।। दिग्नागकुम्भलिखितोज्ज्वलकीर्तिकान्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy