SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ७२ चन्द्रगिरि पर्वत पर के शिलालेख चारित्रचञ्चुरखिलावनिपाल मौलिमालाशिलीमुखविराजितपादपद्मः || ६ || तच्छिष्येोगुणन न्दि पण्डितयतिश्चारित्रचक्रेश्वरस्तर्कव्याकरणादिशास्त्रनिपुणस्साहित्यविद्यापतिः । मिथ्यावादिमदान्धसिन्धुरघटासङ्घकण्ठीरवो भव्याम्भोज दिवाकरो विजयतां कन्दर्पदर्पापहः ॥ ७ ॥ तच्छिष्यास्त्रिशता विवेकनिधयश्शास्त्राब्धिपारङ्गतास्तेषूत्कृष्टतमा द्विसप्ततिमितास्सिद्धान्तशास्त्रार्थकः व्याखाने पटवो विचित्रचरितास्तेषु प्रसिद्धो मुनिः नानानूननयप्रमाणनिपुणो देवेन्द्र सैद्धान्तिकः ॥ ८ ॥ अजनि महिपचूड़ारत्नराराजिताङ्घ्रि - र्व्विजित मकरकेतूद्दण्डदे | ईण्डगर्व्वः । कुनयनिकरभूषानीकदम्भोलिदण्ड जयतु विबुधेन्द्रो भारती भालपट्टः ॥ ८ ॥ तच्छिष्यः कलधैौतनन्दिमुनि पस्सैद्धान्तचक्रेश्वरः पारावारपरीतधारिणि कुलव्याप्तोरुकीर्तीश्वरः । पञ्चाक्षोन्मदकुम्भिकुम्भदलनप्रोन्मुक्तमुक्ताफलप्रांशुप्राञ्चितकेसरी बुधनुतो वाक्कामिनीवल्लभः ॥ १० ॥ तत्पुत्रको महेन्द्रादिकीर्त्तिर्म्मदनशङ्करः । यस्य वाग्देवता शक्ता श्रौती मालामयूयुजत् ॥ ११ ॥ तच्छिष्य वीरणन्दी कवि गमक- महावादि वाग्मित्वयुक्तो यस्य श्रीनाक सिन्धुत्रिदशपतिगजाकाशसङ्काशकीर्त्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy