SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख प्रथितपृथुलकीर्तिश्श्री शुभेन्द्र ब्रतीशः । गुणमणिगणसिन्धुः शिष्ट लोकैकबन्धुः विबुधमधुपफुल्लः फुल्लबाणादिसल्लः ॥ १ ॥ श्रोवधुचन्द्रलेखे सुरभूरुहदुद्भवदिं पयोधि-वेलावधु पेम्पु वेत्तवोलनिन्दिते नागले चारुरूपली- .. लावति दण्डनायकिति लक्कले देमति बूचिराजने म्बी विभु पुट्टे पेम्पु वडेदार्जिसिदल पिरिदप्पकीर्तियं ॥२॥ वचन ॥ आ यब्बेय मगलेन्तप्पलेन्दडे । स्वस्ति निस्तुषातिजितवृजिन-भाग - भगवदर्हदहणीयचारुचरणारविन्दद्वन्द्वानन्दवन्दनवेलाविलोकनीयाक्ष्मायमाण-लक्ष्मीविलासेयुं । अपहसनीयस्वीयजीवितेशजीवितान्तजीवनविनोदानारतरतरतिविलासेयु । कालेयकालराक्षसरक्षाविकलसकलवाणिजत्राणतिप्रचण्डचामुण्डातिश्रेष्ठराजश्रेष्ठिमानसराजमानराजहंसवनिताकल्पेयुं । परमजिनमतपरित्राणकरणकारणीभूत -जिनशासनदेवताकाराकल्पेयुं । अभिरामगुणगणवशीकरणीयतानुकरणीयधरणीसुतेयु । श्रीसाहित्यसत्यापितक्षीरोदसुतेयुं । सद्धर्मानुरागमतियुएनिसिददेमियक। पद्य ॥ श्रीचामुण्डमनोमनोरथरथव्यापारणैकक्रिया श्रीचामुण्डमनस्सरोजरजसाराजविरेफाङ्गना । श्रीचामुण्डगृहाङ्गणोद्गतमहाश्रीकल्पवखी स्वयं श्रीचामुण्डमनःप्रिया विजयतांश्रीदेमवत्यङ्गना ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy