SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख रुद्राणीशस्य कण्ठे धवलयति हिमज्योतिषाजातमङ्क पीतं सौवर्ण्यशैलं शिशुदिनपतनुं राहुदेहं नितान्तं । श्रीकान्तावभाङ्ग कमलभववपुम्र्मेघचन्द्रप्रतीन्द्रत्रैविद्यस्याखिलाशावलयनिलय सत्कीर्त्तिचन्द्रातपोऽसौ ||३१|| मुनिनाथं दशधर्म्मधारि दृढषट् - त्रिंशद्गुणं दिव्य-बानिधानं निनगिक्षुचापमलिनीज्यासूत्रमारान्दे पूविन बाणङ्गलुमयदे होननधिकङ्गाक्षेपमंमादावनयं दर्पक मेघचन्द्र मुनियोल मानिन्नदेोईर्पमं ॥ ३२ ॥ मृदुरेखाविलासं चावराज- बलहदलबरेदुद बिरुद रूवा - रिमुख-तिलकगङ्गाचारि कण्डरिसिद शुभचन्द्र सिद्धान्त देवरगुड | ( पूर्वमुख ) श्रवणीयं शब्द विद्यापरिणति महनीय' महातर्कविद्याप्रवणत्वं लाघनीयं जिननिगदित-संशुद्धसिद्धान्तविद्याप्रवणप्रागल्भ्यमंन्देन्दुपचितपुलकं कीर्त्तिसल कूर्त्तु विद्वनिवहं त्रैविद्यनाम - प्रविदितनेसेदं मेघचन्द्रवतीन्द्र ||३३|| क्षमेगीगल जौवनं तीविदुदतुलतप श्रीगे लावण्यमीगल् समसन्दिद्देत्तु तन्निं श्रुतवधुगधिक प्रौढियायतीगलेन्दन्दे महाविख्यातियं ताल्दिदनमलचरित्रोत्तमं भव्यचेतारमणं त्रैविद्यविद्योदितविशदयशं मेघचन्द्रव्रतीन्द्र ||३४|| इदे हंसीवृन्दमण्डल बगेदपुदु चकोरीचयं चचुविन्द कदुकलू साईप्पुदीशं जडेयोलिरिसलेन्दिर्द्धपं सेज्जेगेरलू । Jain Education International For Private & Personal Use Only ६३ - www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy