SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख तच्छिष्यस्सकलागमार्थनिपुणो लोकज्ञतासंयुत. स्सच्चारित्रविचित्रचारुचरितस्सौजन्यकन्दाङ्करः । मिथ्यात्वाब्जवनप्रतापहननश्रीसोमदेवप्रभुजर्जीयात्सत्सकलेन्दुनाममुनिपः कामाटवीपावकः ॥२०॥ अपिच सकलचन्द्रो विश्वविश्वम्भरेश प्रणुतपदपयोजः कुन्दहारेन्दुरोचिः । त्रिदशगजसुवज्रव्योमसिन्धुप्रकाश प्रतिमविशदकीर्तिग्विधूकर्णपूरः ॥२१।। शिष्यस्तस्य दृढ़व्रतश्शमनिधिस्सत्संयमाम्भानिधिः शीलानां विपुलालयस्समितिभिर्युक्तिस्त्रिगुप्तिश्रितः । नानासद्गुणरत्नरोहणगिरिर प्रोद्यत्तपो जन्मभूः प्रख्यातो भुवि मेघचन्द्रमुनिपस्त्रविद्यचक्राधिपः ॥ २२ ॥ विद्ययोगीश्वर-मेघचन्द्रस्याभूत्प्रभाचन्द्रमुनिस्सुशिष्यः। शुम्भद्रताम्भोनिधिपूर्णचन्द्रो निद्धृतदण्डत्रितयो विशल्यः २३ पुष्पास्त्रानून-दानोत्कट-कट-करटिच्छेद-दृप्यन्मृगेन्द्रः नानाभव्याब्जषण्डप्रतति-विकसन-श्रीविधानकभानुः । संसाराम्भोधिमध्योत्तरणकरणतीयानरत्नत्रयेश: सम्यग्जैनागमान्वित-विमलमतिः श्री प्रभाचन्द्र योगी ॥ २४॥ ( उत्तरमुख) श्रीभूपालकमौलिलालितपदस्सज्ञानलक्ष्मीपतिश्चारित्रोत्करवाहनश्शितयशश्शुभ्रातपत्राञ्चितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy