SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख सङ्घातक्षालिताहः प्रमदमदकलालीढबुद्धिप्रभाव : जीयाद्भू पाल- मौलि-धुमणि- विदलिताङ्ग प्रब्जलक्ष्मीविलासः ॥ पेगडे चावराजं बरेदंमङ्गल || ( पश्चिममुख) वीरणन्दि विबुधेन्द्रसन्तती नूनचन्दिलनरेन्द्र वंशचू : डामणिः प्रथितगालदेशभूपालकः किमपि कारखेन सः ||१४|| श्रीमत् काल्ययेागी समजनि महिकाकाय लग्नातनुत्र यस्याभूद्दृष्टिधारा निशित-शर गया श्रीष्ममार्त्तण्डबिम्बं । चक्रसद्वृत्तचापाकलितयतिवरस्याघशत्रून्विजेतुं गोल्लाचार्य्यस्य शिष्यस्सजयतु भुवने भव्य सत्कैरवेन्दुः ॥ १५ ॥ तपस्सामर्थ्यता यस्य छात्रोऽभूद्ब्रह्मराक्षसः । यस्य स्मरणमात्रेण मुञ्चन्ति च महाग्रहाः || १६ || प्राज्याज्यतां गतं लोके करञ्जस्य हि तैलकं । वपस्सामर्थ्यातस्तस्य तपः किं वर्णितु क्षमं ॥ १७ ॥ त्रैकाल्य-योगि- यतिपाग्र-विनेयरत्नसिद्धान्तवार्द्धिपरिवर्द्धन पूर्णचन्द्रः । दिग्नागकुम्भलिखितेाज्ज्वल कीर्त्ति कान्तो जीयादसावभयनन्दिमुनिर्ज्जगत्यां ॥ १८ ॥ येनाशेषपरीषहादिरिपवस्सम्यग्जिताः प्रोद्धता: येनाप्ता दशलक्षणोत्तममहाधम्र्माख्यकल्पद्रुमाः । येनाशेष भवेोपताप - हननस्वाध्यात्मसंवेदनं प्राप्त स्यादभयादिनन्दिमुनिपरसेोऽयं कृतार्थो भुवि ॥६-६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy