SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ r चन्द्रगिरि पर्वत पर के शिलालेख ४७ (१२७) उसी मण्डप में द्वितीय स्तम्भ पर (शक सं० १०३७) (दक्षिणमुख) भद्रं भूयाजिनेन्द्राणां शासनायाघनाशिने । कुतीर्थ-ध्वान्तसङ्घातप्रभिन्नघनभानवे ॥ १ ॥ श्रीमन्नाभेयनाथाद्यमलजिनवरानीकसौधोरुवाद्धिः प्रध्वस्ताघ-प्रमेय-प्रचय-विषय-कैवल्यबोधोरु-वेदिः। शस्तस्यात्कारमुद्राशबलितजनतानन्दनादोरुघोषः स्थेयादाचन्द्रतारं परमसुखमहावीर्यवीचीनिकायः ॥ २ ॥ श्रीमन्मुनीन्द्रोत्तमरत्नवर्गाः श्रीगौतमाद्या: प्रभविष्णवस्ते । तत्राम्बुधौ सप्तमहर्द्धियुक्तास्तत्सन्तती नन्दिगणे बभूव ॥३॥ श्रीपद्मनन्दीत्यनवद्यनामाह्याचार्यशब्दोत्तरकाण्डकुन्दः। द्वितीयमासीदभिधानमुद्यच्चरित्रसजातसुचारणर्द्धिः ॥४॥ अभूदुमास्वातिमुनीश्वरोऽसावाचार्यशब्दोत्तरगृद्धपिन्छः। तदन्वये तत्सदृशोऽस्ति नान्यस्तात्कालिकाशेषपदार्थवेदी ॥५॥ श्रीगृद्धपिछमुनिपस्यबलाकपिञ्छः शिष्योऽजनिष्टभुवनत्रयवर्तिकीर्तिः । चारित्रचुचुरखिलावनिपालमालिमालाशिलीमुखविराजितपादपद्मः ।।६।। तच्छिष्योगुणनन्दिपण्डितयतिश्चारित्रचक्रेश्वरस्तर्कव्याकरणादिशास्त्रनिपुणस्साहित्यविद्यापतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy