SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख गुणमणिगणसिंधु शिष्टलो कैकबन्धुः विबुधमधुपफुल्ल : फुल्लबागादिसल्लः ॥ १ ॥ श्री चन्द्रलेखे सुरभूरुहदुद्भवदिं पयोधिवेलावधु पेम्पवेत्तवोल निन्दिते नागले चारुरूपली- । लावति दण्डनायकिति लक्कतेदेमति बूचिराजनेबीविभु पुट्टे पेम्पु वडेदार्जिसिदलु पिरिदप्प कीत्तिय ॥ २ ॥ श्रावयब्बेय मगनेन्तप्पनेन्दडे || स्वस्ति समस्तभुवनभवनविख्यातख्यातिकान्तानिकामकमनी ५६ यमुखकमलपरागपरभागसुभगीकृतात्मीयवक्तनुं । स्वकीयकायका न्तिपरिहसितकुसुमचापगात्रनुं । श्राहाराभय भैषज्यशास्त्रदानविनोदनुं । सकललोकशोकामनादनुं । निखिल गुणगणाभरणनुं । जिनचरणशरनुमे निसिद बूचणं । वृत्त | विनयद सीमे सत्यद तवर्म्मने शैौचद जन्मभूमि येन्दनवरतं पागल्वुदु जनं विबुधोत्करकैरवप्रबोधनहिमरोचियं नेगर्ह बूचियनुद्धपरार्थ सद्गुणा भिनवदधोचियं सुभटभीकरविक्रमसव्यसाचियं ॥ ३ ॥ प्रायणं सकबर्ष १०३७ नेय विजयसंवत्सरदवैशाखसुद्ध १० आदित्यवार दन्दु सर्व्वसङ्गपरित्यागपूर्व्वकं मुडिपिदं ॥ ( पश्चिममुख ) पद्य ॥ त्यागं सर्व्वगुणाधिक तदनुजं शौर्य च तद्वान्धवं धैर्य गर्व्वगुणातिदारुणरिपुं ज्ञानं मनोऽन्यं सतां । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy