SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ५४ चन्द्रगिरि पर्वत पर के शिलालेख बाणनुवसम-समर-रस-रसिक-रिपु-नृप-कलापावलेप लोप-लोलुपकृपाणनुवाहाराभय-भैषज्य-शास्त्रदान-विनोदनुं सकल - लोक. शोकापनोदनुं॥ वृत्त ॥ वज्र वज्रभृतो हलं हलभृतश्चक्र तथा चक्रिण शक्तिशशक्तिधरस्य गाण्डिवधनुर्गाण्डीव-कोदण्डिनः । यस्तद्वत् वितनोति विष्णुनृपतेष्कार्य कथं मादृशैः गर्गङ्गो गाङ्ग-तरङ्गरञ्जित-यशो-राशिस्सवर्णो भवेत् ॥ ७ ॥ इन्तेनिप श्रीमन्महाप्रधानं दण्डनायकं द्रोहघरट्टगङ्गराज चालुक्यचक्रवर्ति त्रिभुबनमल पेाडिदेवनदलं पनिर्बरस्सामन्तāरसुकण्णेगालबीडिनलुबिट्टिरे ॥ कन्द ॥ तेगेवारुवमं हारुव बगेयं तनगिरुल बवरवेनुत सवङ्ग । बुगुवकटकिगरनलिरं पुगिसिदुदु भुजासि गङ्गदण्डाधिपन ॥ ८॥ वचन ॥ एम्बिनमवस्कन्दकेलियिन्दमनिबरु सामन्तरुमं भङ्गिसि तदीयवस्तु-वाहनसमूहमं निजस्वामिगे तन्दु कोट्टनिज भुजावष्टम्भक्केमेच्चि मेच्चिदें बेडिकोल्लेने ॥ कन्द । परमप्रसादमं पडेदु राज्यमं धनमनेनुमं बेडदनस्वरमागे बेडिकोण्डं परमननिदनहदर्चनाञ्चितचित्त ॥ ६ ॥ अन्तुबेडिकोण्डु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy