SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख । •% । कौमुदी -महातेजायमानस्य । सत्यवाक्य कवि-धर्ममहाराजाधिराजस्य । कृष्णराजेोत्तर दिग्विजय विदितगुर्ज्जराधिराजस्य । वनगजमल प्रतिमन बलवदनदर्प-दलनप्रकटीकृत विक्रमस्य । गण्डमार्त्तण्ड - प्रतापपरिरक्षित सिंहासनादि-सकल- राज्यचिह्नस्य । विन्ध्याटवीनिकटवर्त्ति... ण्डक- किरातप्रकरभङ्ग-करस्य । भुजबल परि... मान्यखेट -प्रवेशितचक्रवर्त्तिकट... विक्रम.. श्रीमदिन्द्रराज पट्टबन्धोत्सवस्य । समुत्साहितसमर सज्ज - वज्जल......घ... नस्य भयोपनतवनवासिदेशाधि.... मणिकुण्डलमदद्विपादि-समस्त वस्तु समुपलब्ध-सङ्कीर्त्त - नस्य । प्रणतमा टूरवंशजस्य.....ज सुतस त भुज-बलावलेप-गजघटाटोप गर्व्वदुवृत्तसकलने लिम्बाधिराजस मर विध्वंस कस्य । समुन्मूलित राज्य कण्टकस्य । सञ्चूर्णितेाच्चङ्गिगिरिदुर्गस्य । संहृतनरगाभिधान शबरप्रधानस्य । प्रतापावनतचेर - चोल - पाण्ड्यपल्लवस्य । प्रतिपालित जिनशासनस्य । त मद्दाध्वजस्य । । बलबद रिनृपद्रविणापहरण कृतमहादानस्य । परिपालितसे तु बन्धभै...न्धुसम्बन्धव सुन्धरातलस्य । श्रीनालम्बकु (लान्त) कदेवस्य । शौर्यशासनं धर्मशासनं च सभ्चरतु दिग्मण्डलान्तरमा - - . कल्पान्तरमाचन्द्रतारम् ॥ ( पश्चिममुख ) ...... - Jain Education International ...... . या कै रप्यु पायान्ततिशिशखाशेखरं ..... नान्य एवाहतो श्रीगङ्गचूड़ामणि ... वना... द... बाणि...क्रं पल्लव... मा... येनामितं ... ...... For Private & Personal Use Only १७ www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy