SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः । टीका -- एते अष्टावपि बुद्धिगुणाः । एतेषां व्याख्यानं स्वयमाचार्येण कृतं । तद्यथा श्रोतुमिच्छा सुश्रूषा ॥ ४५ ॥ श्रवणमाकर्णनम् ॥ ४६ ॥ ग्रहणं शास्त्रार्थोपादानं ॥ ४७ ॥ धारणमविस्मरणम् ॥ ४८ ॥ मोहसन्देहविपर्यासव्युदासेन ज्ञानं विज्ञानम् ॥ ४९ ॥ विज्ञातमर्थमवलम्ब्यान्येषु णमूहः ।। ५० ।। उक्तियुक्तिभ्यां विरुद्धादर्थात् प्रत्यभावसंभावनया व्याव र्तनमपोहः ॥ ५१ ॥ भिनिवेशः ।। ५३ । ५९ व्याप्त्या तथाविधवितर्क अथवा ज्ञानसामान्यमूहो ज्ञानविशेषोऽपोहः ॥ ५२ ॥ विज्ञानोहापोहानुगमविशुद्धमिदमित्यमेवेति निश्चयस्तत्त्वा अथ विद्यानां स्वरूपमाह यः समधिगम्यात्मनो हितमेवैत्यहितं चापोहति तां विद्याः || ५४ || टीका --- याः समधिगम्य ज्ञात्वा आत्मनो हितमवैति उपार्जयति, अहितं चापोहति नाशं नयति ता विद्याः कथ्यन्ते शेषाश्वाविद्याः | तथा च भागुरि: Jain Education International १ कालान्तरेष्वविस्मरणशक्तिर्धारणेति मू-पुस्तके सूत्रं, कालान्तरादविस्मरणं इति मु-पुस्तके । २ प्रत्यवायेति मु-मू-पुस्तके । ३ सामान्यज्ञानमूहो विशेष - ज्ञानमपोह इति मु-मू-पुस्तके पाठः । ४ यामिति मु-पुस्तके । ५ सा विद्येत्यपि. For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy