SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः । ५७ अथ दुर्विनीताद्राज्ञः सकाशात् प्रजानां यद्भवति तदाहने दुर्विनीताद्राज्ञः प्रजानां विनाशादपरोऽस्त्युत्पातः ॥३९॥ टीका-प्रजानां लोकानां दुर्विनीताद्राज्ञः सकाशात् अन्य उत्पातो विनाशलक्षणो नास्ति न विद्यते । उत्पातैभूमिकम्पादिभिः किल प्रजाक्षयो भवति तेषां सकाशादपि अधिक उत्पातो दुश्चेष्टितस्य भूपतेः सकाशाद्भवति । तथा च हारीत: उत्पातो भूभिकम्पाद्यः शांतिकैर्याति सौम्यतां । नृपदुर्वृत्त उत्पातो न कथंचित्प्रशाम्यति ॥१॥ अथ दुर्विनीतस्ये नृपतेर्लक्षणमाहयो युक्तायुक्तयोरविवेकी विपर्यस्तमतिर्वा स दुर्विनीतः४० टीका--यो राजा युक्तायुक्तयोर्योग्यायोग्ययोः पदार्थयोः विषयेऽविवेकी विवेकहीनो बुद्धया न जानाति, अयोग्यानां प्रसादं करोति, योग्यानामपमानं करोति स दुर्विनीतः। तथा यो विपर्यस्तमतिर्विपरीतबुद्धिर्वा यः शिष्टानामाचारं न मन्यते पापानां करोति स विपर्यस्तमतिः । तथा च नारदः युक्तायुक्तविवेकं यो न जानाति महीपतिः। दुर्वृत्तः स परिशेयो यो वा वाममतिर्भवेत् ॥११॥ अथ द्रव्यस्य लक्षणमाहयत्र सद्भिराधीयमाना गुणा संक्रामन्ति तद्व्यं ॥ ४१ ॥ टीका--यत्र यस्मिन् पुरुषद्रव्ये सद्भिः शिष्टैराधीयमाना नियोज्यमाना गुणाः संक्नामन्ति स्थिराः स्युस्तद्र्व्यं राजाहः स्यात् । तथा च भागुरिः १ न पुनरिति मु-पुस्तके । २ युक्तायुक्तयोगवियोगयोरविवेकमतिर्वा स दुर्विनीतः इति मु-पुस्तके सूत्रं । ३ अविवेकमतिरिति मू-पुस्तके पाठः । ४ विपर्यायमतिर्वेति मु-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy