SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः। इति चतुर्विधवानप्रस्थसमुद्देशः । अथ यतिलक्षणमाह यो देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय यतते यतिः॥२४॥ टीका -यो देहमात्राराम: शरीरमात्रेणात्मनं रमते नान्यत्किचिदानन्दार्थ विलोकयति । सम्यग्विद्याशब्देन ज्ञानमभिधीयते सा एव नौर्यानपात्रं तामभ्यस्यन् संसारनदीपारगमनाय यो योगस्तदर्थ यतते यत्नं करोति स यतिः । तथा च हारीत: आत्मारामो भवेद्यस्तु विद्यासेवनतत्परः । संसारतरणार्थाय योगभाग्यतिरुच्यते ॥ १ ॥ अथ चतुर्विधयतिलक्षणं* कुटीरकबव्होदकहंसपरमहंसा यतयः ॥ २५ ॥ टीका-त्रिदण्डी सशिखी यस्तु ब्रह्मसूत्री गृहच्युतः। सकृत् पुत्रगृहे स्नाति यो यतिः स कुटीचरः ॥ १॥ * यतिभेदप्रतिपादकं सूत्रं टीकाका विरचितं, नेदं सूत्रं मु-लि-मूल पुस्तके । जैनमतानुसारेण तु यतीनां इमे चत्वारो मेदाः । भिक्षवो जिनरूपधारिणस्ते बहवो भवन्ति । अनगारा यतयो मुनय ऋषयश्चेति। तत्रानगाराः सामान्यसाधव उच्यन्ते । यतय उपशमक्षपकश्रेण्यारूढा भण्यन्ते । मुनयोऽवधिमनःपर्ययकेवलज्ञानिनश्च कथ्यन्ते । ऋषयः ऋद्धिप्राप्तास्ते चतुर्विधा राजब्रह्मदेवपरमभेदात् । तत्र राजर्षयो विक्रियाक्षीणऋद्विप्राप्ता भवन्ति । ब्रह्मर्षयो बुद्धयौषधिऋद्धियुक्ताः कीर्त्यन्ते। देवर्षयो गगनगमनर्द्धिसंयुक्ताः कथ्यन्ते । परमर्षयः केवलज्ञानिनो निगद्यन्ते । अपि च देशप्रत्यक्षवित्केबलभृदिह मुनिः स्यादृषिः प्रोद्तर्द्धिरारूढश्रेणियुग्मोऽजनि यतिरनगारोऽपरः साधुरुक्तः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्तिप्राप्तो बुद्धयौषधीशो वियदयनपटुर्विश्ववेदी क्रमेण ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy