SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अरिषडर्गसमुद्देशः । कुलवीर्यस्वरूपार्थयों गर्वो ज्ञानसम्भवः । स मदः प्रोच्यतेऽन्यस्य येन वा कर्षणं भवेत् ॥ १॥ अथ हर्षो यथा भवति तथाह * निर्निमितमन्यस्य दुःखोत्पादनेन स्वस्यार्थसंचयेन वा मनःप्रतिरंजनो हर्षः ॥७॥ टीका-निनिमित्तं अन्यस्य दुःखोत्पादनं क्रियते तत्र या प्रीतिः सोऽपि हर्ष इति । तथा च भारद्वाजः प्रयोजनं विना दुःखं यो दत्त्वान्यस्य हृष्यति । आत्मनोऽनर्थसंदेहैः स हर्षः प्रोच्यते बुधैः ॥ १॥ इत्यरिषड्वर्गसमुद्देशः। ___ * हर्ष लक्षणाभिधायकं सूत्रं पुस्तके न विद्यते अतो मुद्रितपुस्तकस्थं :सूत्रं संयोजितं वृत्तिरपि त्रुटितरूपैव । १ स्वस्यानर्थसंशयेन वा. मू. । २ मनःप्रीतिजननो. मू-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org ww
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy