SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४२६ पृष्ठम् २२१ ३५ २०० ३१ १२० पृष्ठम् ३०१ / व्यूहस्य रचना तावत् | शतमेकोऽपि सन्धत्ते शिक्षाक्रमेण नो युद्धं १९८ शुल्कवृद्धिर्भवेद्यत्र १४४ शृगालतां समभ्येति ११८ शेषो धारयते पृथ्वी १२० | शौर्यण रहितो राजा षडभागाभ्यधिको दण्डो स एव पूज्यो लोकानां स बुद्धिसहितो राजा सहस्रं योधयत्येको २९० सामादिभिरूपायैर्यो सिंहयोर्मध्ये यो हस्ती २११ सुतः सोदरसापत्नः संदिग्धे लिखिते जाते स्त्रियं वा यदि वा किंचित् | स्त्रीसंगतिर्विवादोऽथ स्वकार्यसिद्धये पुंभिः स्वजात्ययोग्यसंस्कारैः १५२ स्वतंत्रस्य क्षयो न स्यात् १९२ स्वमण्डलस्य रक्षाय हीयमानेन दातव्यो ११८ यदि वादी प्रबुद्धोपि यस्य चित्ते विकारः स्यात् यस्य तस्य च कार्यस्य यस्य दुर्गस्य संप्राप्तेः ये व्यालहृदया भूपाः येषां वधादिकं कुर्यात् यो मंत्रं मंत्रयित्वा तु यो मंत्र मंत्रयित्वा यो राजा परवाक्येन यो राजा मृदुवाक्यः स्यात् यो राज्ञो मंत्रवेलायां यः शास्त्रात्साधयेत्कार्य रातिमंत्राशनविधं रथैः विमर्दितं पूर्व राजा पुरस्थितो यत्र राजाभावे तु संजाते राज्यं हि सलिलं लक्ष्मीसंभवसौख्यस्य लौकिकं व्यवहारं यः वचनं कृपणं ब्रूयात् वसन्ति क्षत्रिया येषु वादं नृपतिनितिं विद्यामदो भवेत्रीचः विरक्तप्रकृतिवैरी वृत्त्यर्थ कलहः कार्यो वेश्यानां नित्यदानं यत् वेश्यापत्नी तथा भण्डः वेश्यारागो गृहस्थस्य व्यसने वा प्रमादे वा २०८ २४९ ३०२ ४०२ २१८ २३२ २४३ २७९ ३२५ शौनकः। २३५ ३५२ अन्यजन्मकृताद्धर्मात् अशुद्धेन्द्रियचित्तो यः उपचारपरित्राणात् ३०७ परदारादिदोषेण २८५ | मोहे यच्छन्ति ये बुद्धिं ३६८ | यद्यन्धो वीक्ष्यते किंचित् २९१ १३२ १३३ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy