SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४२५ کر س ३६२ س ३५९ २१० २४१ ३४५ २५९ २७४ २३४ २४२ ३१३ २९६ ३५३ १९२ १३१ - ३३५ १११ २०० ३४५ देशगर्भे तु यदुर्ग दंष्ट्राविरहितः सर्पो द्वाभ्यामपि हि तप्ताभ्यां धनेन प्रियसंभाषैः धानुष्कस्य शरो व्यर्थों न कलत्रात्परं किंचित् न चिरं वृद्धिमाप्नोति। न दायादात्परो वैरी न दृष्टो न श्रुतो वापि न निर्गमः प्रवेशश्च न बाह्यं पुरुषेन्द्राणां न भूमिर्न च मित्राणि नमोस्तु राज्यवृक्षाय न युद्धेन प्रशक्यं नियोगिनं समीपस्थं निरुणद्धि सतां मार्ग निःसारतस्य भृत्यस्य नृपप्रसादो मंत्रित्वं परदेशं गतो यः स्यात् परदेशं गतं लोकं परभूमिप्रतिष्ठानां परिपन्थिषु यो राजा परोऽपि हितवान् बन्धुः पुरुषस्य यदाहुः स्यात् पर्यालोचं विना कुर्यात् पौराणां राष्ट्रजातानां पौरुषान्मृगनाथस्तु प्रत्यर्थी यत्र भूपः स्यात् प्रवशन्ति नरा यत्र पृष्ठम् १९८ प्राणवित्ताभिमानेषु १९८ प्राणेषु चाभिमानेषु प्रेक्षतामपि शत्रूणां २०७ बलवत्पक्षदायादा बलवान् स्याद्यदाशंसः बह्वर्थः स्वल्पवित्तेन बीजयौनौ तथाहारौ ३५८ बुद्धिपूर्वं तु यत्कर्म बुद्धिपौरुषगर्वेण १९९ बृद्धद्युत्सवगृहातिथ्य ब्राह्मणैर्भक्षतो योऽर्थो भाण्डसंगात्तुलामानात् | भार्गवोत्थां च यो वेदभूम्यर्थं भूमिपैः कार्यो भृत्यानां पोषणं हस्ते १३८ मनश्चेन्द्रियाणां च ४०५ मन्वाद्याः स्मृतयो याश्च महापातकयुक्ताः स्युः ३७१ महामात्यं वरो राजा १९३ मूर्खमंत्रिषु यो भारं मंत्रिणा पार्थिवेन्द्राणां ७८ यत्र गृह्णन्ति शुल्कानि यत्र नो जायते प्रीतिः ३४८ यथा कुमित्रसंगेन ३३५ यथा चादर्शने नद्या यथात्र कुटिलं काष्ठं यथारूढाः सुधानुष्काः २९७ यथाहिर्मन्द राविष्टः २०१ यदा स्याद्वीर्यवान् शत्रुः २२१ २१४ ८१ or १०७ १२४ १०५ ३०३ २११ سه Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy