SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४२४ س د ३६३ १९५ ९५ २५० पृष्ठम् । पृष्ठम् अन्यायान् भूमिपो यत्र कृषिकर्म गवीरक्षा ८४ अपराधानुरूपोऽत्र २७१ कृषिगोशाकवाटाश्च अपि स्याद्यदि मातापि ३८७ कृषिद्वयं वणिज्याश्च अमंत्रसचिवैः सार्द्ध ११४ | क्रमविक्रममूलस्य अर्थामानोपघातेन क्रयक्रीतेन भोज्येन ३०७ अवघ्या ज्ञातयो ये च क्षालयनपि वृक्षाहीन् १५२ असुरविजयिनं भूपं क्षीरयुक्तानि धान्यानि १९३ आगतेरधिकं त्यागं १० गुणो वा यदि वा दोषो २२८ आगमे यस्य चत्वारि | गृहं गत्वा प्रयाचेत २०६ आगमे यस्य चत्वारो ग्राह्यं नैवाधिकं शुल्कं आत्मवित्तानुसारेण चतुरंगबलं येषु आपत्काले तु सम्प्राप्ते २०२ चतुष्पदादिकं सर्वं आयाति स्खलितैः पादैः छिद्रान्वेषणचित्तेन १०३ आश्रिता यस्य सीदन्ति २१४ जनापवादसहितं २४६ उत्तमानां नृणामत्र ज्ञात्वा चरैर्यः कथितोऽरिगम्यो १११ उत्साहिनं पुरुषसिंहमुपैति लक्ष्मीः २६४ तत्क्षणानात्र यत्कुर्यात् उपार्जितो नवोऽर्थः स्यात् तथा शाश्वतलक्ष्मीकान् कथं स्याद्विजयस्तस्य २७० तावत्स्नेहस्य बन्धोऽपि ३८६ कातराणां न वश्या. ३३२ तावन्मात्री बलो यस्य कार्यात्सीमाधिपो मित्रं दग्धुं बहति काष्ठानि कार्यार्थी न विचारं च ४०२ दयां साधुषु कर्तव्या कार्यार्थी वा यशोर्थी वा ४०१ दया करोति यो राजा किंचित्कामेन क्रोधेन १०५ दर्शयन्ति विशेषं ये ११५ किं तेन मंत्रिणा योऽत्र ११० दिव्यान्तरिक्षभौमानां १६० कुटुम्बं पीडयित्वा तु दुर्गेण रहितो राजा २०० कुरूपा गातशीला च २७७ दुर्बलो बलिनं यत्र ३२४ कुलीना पण्डिता दुःस्था १३५ दुर्वाक्यं नैव यो ब्रूयात् कुल्यानां पोषणं यच्च २३९ | दुष्प्रणीतानि द्रव्याणि १०४ कूटलेखप्रपंचेन २९३ । देवद्विजातिशूद्राणाम् م २०६ ३८९ ३२२ و - ३८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy