SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४२७ س श्रुतिः । ३२९ م ४०१ م س १२२ पृष्ठम् । पृष्ठम् नाधिग्रस्तस्य बुद्धिः २६० नीरोगः स परिज्ञेयो २६० परदारांस्त्यजेद्यस्तु यथा महाराजनं वासो परिणामं शुभं ज्ञात्वा पाषाणोऽपि च विबुधः १०७ सुन्दरसेनः । पैशून्ये निरतो लोको ३९९ स्वभावेनोपदेशेन १३५ मनसश्चेद्रियाणां च हारीतः। महापुरुषसेवायां अन्यदेहान्तरे धर्मो २८१ मुनीनां वनसंस्थानां अपि सूक्ष्मतरैभृत्यैः " ३५५ यजनं याजनं चव अभ्यासाद्वायते विद्या यत्कार्यं साधयेद्राजा अवध्या अपि वध्यास्ते १५६ यस्य स्यात्प्राक्तनं कर्म ३९४ अविद्योऽपि गुणान्मत्यः - ७२ | राज्ञः पुष्ट्या भवेत्पुष्टिः असाध्यं नास्ति लोकेऽत्र २८ वणिग्जनकृतो योऽर्थों आत्मारामो भवेद्यस्तु वरं जनस्य मूर्खत्वं ६३ आयव्ययौ समौ स्यातां १४२ वार्द्धषिकस्य दाक्षिण्यं १०१ उत्पातो भूमिकम्पाद्यः वेदाभ्यासस्तथा यज्ञाः कृते प्रतिकृतं नैव शीघ्रं समान (?) नः यो लक्ष्मीः४०२ गवाक्षविवरं सूक्ष्म १५४ श्रेयस्कराणि वाक्यानि गुडास्वादनतः शक्तिः ३५१ समी मानसंयुक्तौ चलचित्तस्य नो किंचित् १४९ साधुपूजापरो राजा चौरादिभिजनो यस्य सुखदुःखानि यान्यत्र देवायतने गत्वा सर्वान् स्पर्धया विहितो मूल्यो द्विभार्यो योऽत्र शूद्रः स्यात् ८४ । स्वदेशजममात्यं यः १०८ १२४ م م २६२ mo 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy